Śrīkoṣa
Chapter 29

Verse 29.66

बलिबिम्बगतां शक्तिं मूलार्चायां नियोजयेत्।
यद्वा संकर्षणं ध्यात्वा हृत्पद्माह्वयविष्टरे।। 29.66 ।।