Śrīkoṣa
Chapter 29

Verse 29.68

भक्तानां विष्णुभूतानां महापीठोपरि क्षिपेत्।
सर्वत्र क्षालिते पीठे बलिदानं पुरोदितम्।। 29.68 ।।