Śrīkoṣa
Chapter 29

Verse 29.69

पीठाभावे बलिं दद्यात् देशिकः स्थण्डिलोपरि।
वाद्याभावे केवलेन मड्डुकेन बलिं क्षिपेत्।। 29.69 ।।