Śrīkoṣa
Chapter 29

Verse 29.70

संकर्षणं हृत्कजस्थं बल्यर्चायां नियोजयेत्।
बलिबेरान्मूलबिम्बे तच्छक्तिं प्रार्थयेद् रमे।। 29.70 ।।