Śrīkoṣa
Chapter 29

Verse 29.71

नित्योत्सवाय देवेशं ततः संप्रार्थयेद् गुरुः।
यात्रासनमिदं तुभ्यं मया दत्तं गृहाण भो।। 29.71 ।।