Śrīkoṣa
Chapter 29

Verse 29.72

त्वत्सेवार्थं ब्रह्मरुद्रमखवाद्या दिवौकसः।
प्रतीक्षन्ते द्वारदेशे बद्धाञ्जलिपुटा हरे।। 29.72 ।।