Śrīkoṣa
Chapter 29

Verse 29.77

घटीदपं प्रदर्श्याथ पृथुकादीन् निवेदयेत्।
ततो नीराजनं कृत्वा गर्भगेहं नयेद्विभुम्।। 29.77 ।।