Śrīkoṣa
Chapter 29

Verse 29.78

मखबिम्बगतां शक्तिं ध्रुवार्चायां विचिन्तयेत्।
स्वयंव्यक्ते च दिव्ये च मखार्चारहितेऽपि वा।। 29.78 ।।