Śrīkoṣa
Chapter 29

Verse 29.83

तन्मूर्ध्नि पटलं न्यस्य यात्रोपकरणैः सह।
धाम प्रदक्षिणीकृत्य पात्रस्थं परमेश्वरम्।। 29.83 ।।