Śrīkoṣa
Chapter 29

Verse 29.89

गृहाण मत्कृतां पूजां जपान्तां भक्तवत्सल।
इति संप्रार्थ्य देवेशं सोदकं तुलसीदलम्।। 29.89 ।।