Śrīkoṣa
Chapter 29

Verse 29.97

प्रसीद कमलाकान्त वात्सल्यजलधिः किल।
मयार्पितप्रणामांस्त्वं गृहाण परमेश्वर।। 29.97 ।।