Śrīkoṣa
Chapter 29

Verse 29.98

विलपन्नेव हस्ताभ्यां पद्भ्यां मूर्ध्ना धिया हृदा।
अहंकारेण चात्मानं चतुर्वारं महीतेल।। 29.98 ।।