Śrīkoṣa
Chapter 29

Verse 29.100

पादाम्बु वा पिबेत् पूर्वं गंगातीर्थसमं शुचि।
अन्येष्वपि च कालेषु क्षुद्राराधनकर्मणि।। 29.100 ।।