Śrīkoṣa
Chapter 5

Verse 5.30

अनड्वच्छयने चैव युगादीनां च भेदने।
व्यत्यासभ्रमणे चैव दुर्निमित्तोदये तथा।। 5.30 ।।