Śrīkoṣa
Chapter 29

Verse 29.105

ते यान्ति पापनिर्मुक्ताः शाश्वतं परमं पदम्।
प्रभाते सुरलोकार्थी मध्याह्ने धर्मचिन्तकः।। 29.105 ।।