Śrīkoṣa
Chapter 29

Verse 29.110

देशिकेन्द्रः स्वयं कुर्यात् कालेष्वन्येषु वा रमे।
होमान्तं वा प्रापणान्तं स्वयं वा साधकेन वा।। 29.110 ।।