Śrīkoṣa
Chapter 29

Verse 29.115

भोज्यविष्टरमात्रं चेदन्यकालेषु दीक्षितः।
मूलाच्छक्तिं समावाह्य कर्मार्चां पूजयेद्रमे।। 29.115 ।।