Śrīkoṣa
Chapter 29

Verse 29.117

यामिन्याः सार्धयामात्तु शय्यायां पूजयेद्धरिम्।
तदर्थं शक्तिमावाह्य मूलाच्छयनकौतुके।। 29.117 ।।