Śrīkoṣa
Chapter 5

Verse 5.32

पञ्चोपनिषदा कुर्यात् शतं वारान् घृताहुतीः।
आचार्यो यजमानश्च ब्राह्मणांस्तोषयेद्धनैः।। 5.32 ।।