Śrīkoṣa
Chapter 29

Verse 29.123

तद्बिम्बशयने शेषं पर्यङ्कं नार्चयेत् पृथक्।
कवाटबन्धनं कुर्यात् मन्त्रं कवचमुच्चरन्।। 29.123 ।।