Śrīkoṣa
Chapter 29

Verse 29.124

सुदर्शनं द्वारदेशे द्वास्स्थानपि च देशिकः।
संबोध्य स्वगृहं गच्छेत् प्रादक्षिण्येन वै रमे।। 29.124 ।।