Śrīkoṣa
Chapter 29

Verse 29.127

पुनः कर्मणि तां शक्तिं तस्माच्च बलिकौतुके।
बलिदानं ततः शक्तिं पूर्ववत्कर्मकौतुके।। 29.127 ।।