Śrīkoṣa
Chapter 29

Verse 29.129

स्वापार्चायाः कर्मबेरे मूले तां विनियोजयेत्।
औत्सवादिषु बिम्बेषु स्मरन्नारायणं विभुम्।। 29.129 ।।