Śrīkoṣa
Chapter 5

Verse 5.33

भोजयेच्च भुवं कृष्टां समीकुर्यात् ततः परम्।
आलवालान्प्रकुर्वीत बहुकुल्यासमन्वितान्।। 5.33 ।।