Śrīkoṣa
Chapter 29

Verse 29.135

चण्डीं प्रचण्डीं च हृदा गर्भद्वारस्य पार्श्वयोः।
अभ्यर्च्यान्तः प्रविश्याथ शयनाल्लोकमातरम्।। 29.135 ।।