Śrīkoṣa
Chapter 29

Verse 29.150

एवं तु विविधैर्भोगैर्मनसा पूजयेद् गुरुः।]
अर्घ्यादीन् कल्पयित्वाथ भोगयागं समाचरेत्।। 29.150 ।।