Śrīkoṣa
Chapter 5

Verse 5.35

रक्षां च कुर्याद्यत्नेन परिपाकावसानिकम्।
पक्वं लुनीयाच्छाल्यादि तत्क्षेत्रं गोकुलं नयेत्।। 5.35 ।।