Śrīkoṣa
Chapter 29

Verse 29.153

महालक्ष्मीं मूलबेरे ध्यात्वार्घ्यादिभिरर्चयेत्।
कर्मार्चासहजे पीठे योगपीठं विचिन्तयेत्।। 29.153 ।।