Śrīkoṣa
Chapter 29

Verse 29.160

आवाहनाय तत्पात्रं ताः पूज्यादाय वै रमे।
तस्मिन् ध्यायेद् वीरलक्ष्मीं मूलबिम्बात् समागताम्।। 29.160 ।।