Śrīkoṣa
Chapter 5

Verse 5.36

फले महति तद्धाम दीर्घकालं भविष्यति।
ब्राह्मणान् भोजयेत् तत्र सहस्रं शतमेव वा।। 5.36 ।।