Śrīkoṣa
Chapter 29

Verse 29.164

अपराभ्यां च हस्ताभ्यां दधानां रक्तपङ्कजे।
पद्मासने सुखासीनां तस्मात् कर्मणि कौतुके।। 29.164 ।।