Śrīkoṣa
Chapter 29

Verse 29.165

वीरलक्ष्मीं समावाह्य षण्मुद्रां च प्रदर्शयेत्।
[सर्वज्ञे सर्वबूतानामन्तःस्थे सर्वसाक्षिणि।। 29.165 ।।