Śrīkoṣa
Chapter 29

Verse 29.169

षडङ्गन्यसनं कृत्वा पद्ममुद्रां प्रदर्शयेत्।
अर्घ्यादिभिः समभ्यर्च्य मधुपर्कं निवेदयेत्।। 29.169 ।।