Śrīkoṣa
Chapter 29

Verse 29.183

चतुःस्थानार्चनं कुर्यान्न ध्वजं न बलिक्रिया।
तीर्थदानं न कुर्वीत मुमुक्षुरखिलं चरेत्।। 29.183 ।।