Śrīkoṣa
Chapter 29

Verse 29.187

तीर्थदानादिकं सर्वं काम्यार्थी भक्त एव वा।
कारयेद्धिधीवल्लक्ष्म्याः सर्वसंपत्समृद्धये।। 29.187 ।।