Śrīkoṣa
Chapter 29

Verse 29.190

दक्षिणे व्योमयानस्य सदनं चक्ररूपिणः।
आलयस्य बहिर्वापि नदीतीरेऽचलेऽपि वा।। 29.190 ।।