Śrīkoṣa
Chapter 29

Verse 29.195

चक्रराजो देवतास्य रेफो बीजं महेश्वरि।
स्वाहाशक्तिः सहस्रारहुंफड्वर्णानि च क्रमात्।। 29.195 ।।