Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.198
Previous
Next
Original
ज्वालाकेशं चक्रधरं द्विहस्तं कुटिलेक्षणम्।
दंष्ट्राकरालवदनं भयस्यापि भयंकरम्।। 29.198 ।।
Previous Verse
Next Verse