Śrīkoṣa
Chapter 5

Verse 5.40

जुहुयाच्छान्तये तेषां तिलाज्यसमिदाहुतीः।
पञ्चोपनिषदा देवि सूक्तेन पुरुषेण च।। 5.40 ।।