Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 29
Verse 29.205
Previous
Next
Original
पाशाङ्कुशौ च मुसलं चक्रमत्युग्रतेजसम्।
शङ्खं कौमोदकीं चापं शरं चन्द्रार्धसंनिभम्।। 29.205 ।।
Previous Verse
Next Verse