Śrīkoṣa
Chapter 5

Verse 5.41

ब्राह्मणेभ्यो यथाशक्ति दद्याद्धेमादिकं वसु।
रत्नादिदर्शने धाम समृद्धं सर्वदा भवेत्।। 5.41 ।।