Śrīkoṣa
Chapter 29

Verse 29.219

एवमाश्रितबिम्बानां भक्तबिम्बस्य वै रमे।
पूजामात्रं प्रकुर्वीत बहिश्चेदालयाद्धरेः।। 29.219 ।।