Śrīkoṣa
Chapter 5

Verse 5.42

ततः खातस्थलं कुम्भजलेनापूरयेद् गुरुः।
तस्मिन् पुष्पाणि सलिले निक्षिपेच्छुभसूचने।। 5.42 ।।