Śrīkoṣa
Chapter 29

Verse 29.223

स्वयंव्यक्ते च दिव्ये च पूजालोपादिके सति।
पूजायां वर्तमानायां प्रायश्चित्तं समाचरेत्।। 29.223 ।।