Śrīkoṣa
Chapter 29

Verse 29.225

सात्त्विकं द्विजराजन्यवैश्यैश्चापि प्रकल्पिते।
राजसं पादजैः स्त्रीभिरनुलौमैश्च निर्मिते।। 29.225 ।।