Śrīkoṣa
Chapter 30

Verse 30.2

तस्मिन् दैवन्दिनः प्रोक्त उत्सवो होम एव च।
महोत्सवाद्युत्सवेषु नित्ययागादिकं गुरुः।। 30.2 ।।