Śrīkoṣa
Chapter 30

Verse 30.4

नित्योत्सवान्महत्पूर्व उत्सवो वर्तते नु किम्।
कथं महोत्सवो नाम तत्प्रकारश्च कीदृशः।। 30.4 ।।