Śrīkoṣa
Chapter 30

Verse 30.5

कस्मिन् काले च कर्तव्यो दिनसंख्या च कीदृशी।
तत्सर्वं विस्तरेणाद्य साधुसेव्य वदस्व मे।। 30.5 ।।