Śrīkoṣa
Chapter 30

Verse 30.11

ध्वजमारोप्यते यस्मिन् स तु नित्यो महोत्सवः।
ग्रहणे ग्रहयुद्धे च महोत्पातादिसंभवे।। 30.11 ।।