Śrīkoṣa
Chapter 30

Verse 30.12

जीर्णोद्धारे तु देवस्य प्रोक्षणे राजविड्वरे।
गुरौ तु सिंहसंबन्धमखायाते य उत्सवः।। 30.12 ।।